Declension table of mattamātaṅga

Deva

MasculineSingularDualPlural
Nominativemattamātaṅgaḥ mattamātaṅgau mattamātaṅgāḥ
Vocativemattamātaṅga mattamātaṅgau mattamātaṅgāḥ
Accusativemattamātaṅgam mattamātaṅgau mattamātaṅgān
Instrumentalmattamātaṅgena mattamātaṅgābhyām mattamātaṅgaiḥ mattamātaṅgebhiḥ
Dativemattamātaṅgāya mattamātaṅgābhyām mattamātaṅgebhyaḥ
Ablativemattamātaṅgāt mattamātaṅgābhyām mattamātaṅgebhyaḥ
Genitivemattamātaṅgasya mattamātaṅgayoḥ mattamātaṅgānām
Locativemattamātaṅge mattamātaṅgayoḥ mattamātaṅgeṣu

Compound mattamātaṅga -

Adverb -mattamātaṅgam -mattamātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria