सुबन्तावली ?मत्स्यरङ्गक

Roma

पुमान्एकद्विबहु
प्रथमामत्स्यरङ्गकः मत्स्यरङ्गकौ मत्स्यरङ्गकाः
सम्बोधनम्मत्स्यरङ्गक मत्स्यरङ्गकौ मत्स्यरङ्गकाः
द्वितीयामत्स्यरङ्गकम् मत्स्यरङ्गकौ मत्स्यरङ्गकान्
तृतीयामत्स्यरङ्गकेण मत्स्यरङ्गकाभ्याम् मत्स्यरङ्गकैः मत्स्यरङ्गकेभिः
चतुर्थीमत्स्यरङ्गकाय मत्स्यरङ्गकाभ्याम् मत्स्यरङ्गकेभ्यः
पञ्चमीमत्स्यरङ्गकात् मत्स्यरङ्गकाभ्याम् मत्स्यरङ्गकेभ्यः
षष्ठीमत्स्यरङ्गकस्य मत्स्यरङ्गकयोः मत्स्यरङ्गकाणाम्
सप्तमीमत्स्यरङ्गके मत्स्यरङ्गकयोः मत्स्यरङ्गकेषु

समास मत्स्यरङ्गक

अव्यय ॰मत्स्यरङ्गकम् ॰मत्स्यरङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria