Declension table of matsyagandha

Deva

MasculineSingularDualPlural
Nominativematsyagandhaḥ matsyagandhau matsyagandhāḥ
Vocativematsyagandha matsyagandhau matsyagandhāḥ
Accusativematsyagandham matsyagandhau matsyagandhān
Instrumentalmatsyagandhena matsyagandhābhyām matsyagandhaiḥ matsyagandhebhiḥ
Dativematsyagandhāya matsyagandhābhyām matsyagandhebhyaḥ
Ablativematsyagandhāt matsyagandhābhyām matsyagandhebhyaḥ
Genitivematsyagandhasya matsyagandhayoḥ matsyagandhānām
Locativematsyagandhe matsyagandhayoḥ matsyagandheṣu

Compound matsyagandha -

Adverb -matsyagandham -matsyagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria