Declension table of ?matiprakarṣa

Deva

MasculineSingularDualPlural
Nominativematiprakarṣaḥ matiprakarṣau matiprakarṣāḥ
Vocativematiprakarṣa matiprakarṣau matiprakarṣāḥ
Accusativematiprakarṣam matiprakarṣau matiprakarṣān
Instrumentalmatiprakarṣeṇa matiprakarṣābhyām matiprakarṣaiḥ matiprakarṣebhiḥ
Dativematiprakarṣāya matiprakarṣābhyām matiprakarṣebhyaḥ
Ablativematiprakarṣāt matiprakarṣābhyām matiprakarṣebhyaḥ
Genitivematiprakarṣasya matiprakarṣayoḥ matiprakarṣāṇām
Locativematiprakarṣe matiprakarṣayoḥ matiprakarṣeṣu

Compound matiprakarṣa -

Adverb -matiprakarṣam -matiprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria