Declension table of ?matimānuṣa

Deva

MasculineSingularDualPlural
Nominativematimānuṣaḥ matimānuṣau matimānuṣāḥ
Vocativematimānuṣa matimānuṣau matimānuṣāḥ
Accusativematimānuṣam matimānuṣau matimānuṣān
Instrumentalmatimānuṣeṇa matimānuṣābhyām matimānuṣaiḥ matimānuṣebhiḥ
Dativematimānuṣāya matimānuṣābhyām matimānuṣebhyaḥ
Ablativematimānuṣāt matimānuṣābhyām matimānuṣebhyaḥ
Genitivematimānuṣasya matimānuṣayoḥ matimānuṣāṇām
Locativematimānuṣe matimānuṣayoḥ matimānuṣeṣu

Compound matimānuṣa -

Adverb -matimānuṣam -matimānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria