Declension table of ?matīśvara

Deva

MasculineSingularDualPlural
Nominativematīśvaraḥ matīśvarau matīśvarāḥ
Vocativematīśvara matīśvarau matīśvarāḥ
Accusativematīśvaram matīśvarau matīśvarān
Instrumentalmatīśvareṇa matīśvarābhyām matīśvaraiḥ matīśvarebhiḥ
Dativematīśvarāya matīśvarābhyām matīśvarebhyaḥ
Ablativematīśvarāt matīśvarābhyām matīśvarebhyaḥ
Genitivematīśvarasya matīśvarayoḥ matīśvarāṇām
Locativematīśvare matīśvarayoḥ matīśvareṣu

Compound matīśvara -

Adverb -matīśvaram -matīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria