Declension table of ?matibhrānti

Deva

FeminineSingularDualPlural
Nominativematibhrāntiḥ matibhrāntī matibhrāntayaḥ
Vocativematibhrānte matibhrāntī matibhrāntayaḥ
Accusativematibhrāntim matibhrāntī matibhrāntīḥ
Instrumentalmatibhrāntyā matibhrāntibhyām matibhrāntibhiḥ
Dativematibhrāntyai matibhrāntaye matibhrāntibhyām matibhrāntibhyaḥ
Ablativematibhrāntyāḥ matibhrānteḥ matibhrāntibhyām matibhrāntibhyaḥ
Genitivematibhrāntyāḥ matibhrānteḥ matibhrāntyoḥ matibhrāntīnām
Locativematibhrāntyām matibhrāntau matibhrāntyoḥ matibhrāntiṣu

Compound matibhrānti -

Adverb -matibhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria