Declension table of ?mathyamāna

Deva

MasculineSingularDualPlural
Nominativemathyamānaḥ mathyamānau mathyamānāḥ
Vocativemathyamāna mathyamānau mathyamānāḥ
Accusativemathyamānam mathyamānau mathyamānān
Instrumentalmathyamānena mathyamānābhyām mathyamānaiḥ mathyamānebhiḥ
Dativemathyamānāya mathyamānābhyām mathyamānebhyaḥ
Ablativemathyamānāt mathyamānābhyām mathyamānebhyaḥ
Genitivemathyamānasya mathyamānayoḥ mathyamānānām
Locativemathyamāne mathyamānayoḥ mathyamāneṣu

Compound mathyamāna -

Adverb -mathyamānam -mathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria