Declension table of mathurāvat

Deva

MasculineSingularDualPlural
Nominativemathurāvān mathurāvantau mathurāvantaḥ
Vocativemathurāvan mathurāvantau mathurāvantaḥ
Accusativemathurāvantam mathurāvantau mathurāvataḥ
Instrumentalmathurāvatā mathurāvadbhyām mathurāvadbhiḥ
Dativemathurāvate mathurāvadbhyām mathurāvadbhyaḥ
Ablativemathurāvataḥ mathurāvadbhyām mathurāvadbhyaḥ
Genitivemathurāvataḥ mathurāvatoḥ mathurāvatām
Locativemathurāvati mathurāvatoḥ mathurāvatsu

Compound mathurāvat -

Adverb -mathurāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria