सुबन्तावली ?मथुरातीर्थमहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामथुरातीर्थमहात्म्यम् मथुरातीर्थमहात्म्ये मथुरातीर्थमहात्म्यानि
सम्बोधनम्मथुरातीर्थमहात्म्य मथुरातीर्थमहात्म्ये मथुरातीर्थमहात्म्यानि
द्वितीयामथुरातीर्थमहात्म्यम् मथुरातीर्थमहात्म्ये मथुरातीर्थमहात्म्यानि
तृतीयामथुरातीर्थमहात्म्येन मथुरातीर्थमहात्म्याभ्याम् मथुरातीर्थमहात्म्यैः
चतुर्थीमथुरातीर्थमहात्म्याय मथुरातीर्थमहात्म्याभ्याम् मथुरातीर्थमहात्म्येभ्यः
पञ्चमीमथुरातीर्थमहात्म्यात् मथुरातीर्थमहात्म्याभ्याम् मथुरातीर्थमहात्म्येभ्यः
षष्ठीमथुरातीर्थमहात्म्यस्य मथुरातीर्थमहात्म्ययोः मथुरातीर्थमहात्म्यानाम्
सप्तमीमथुरातीर्थमहात्म्ये मथुरातीर्थमहात्म्ययोः मथुरातीर्थमहात्म्येषु

समास मथुरातीर्थमहात्म्य

अव्यय ॰मथुरातीर्थमहात्म्यम् ॰मथुरातीर्थमहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria