Declension table of ?mathitavatī

Deva

FeminineSingularDualPlural
Nominativemathitavatī mathitavatyau mathitavatyaḥ
Vocativemathitavati mathitavatyau mathitavatyaḥ
Accusativemathitavatīm mathitavatyau mathitavatīḥ
Instrumentalmathitavatyā mathitavatībhyām mathitavatībhiḥ
Dativemathitavatyai mathitavatībhyām mathitavatībhyaḥ
Ablativemathitavatyāḥ mathitavatībhyām mathitavatībhyaḥ
Genitivemathitavatyāḥ mathitavatyoḥ mathitavatīnām
Locativemathitavatyām mathitavatyoḥ mathitavatīṣu

Compound mathitavati - mathitavatī -

Adverb -mathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria