Declension table of ?mathitavat

Deva

NeuterSingularDualPlural
Nominativemathitavat mathitavantī mathitavatī mathitavanti
Vocativemathitavat mathitavantī mathitavatī mathitavanti
Accusativemathitavat mathitavantī mathitavatī mathitavanti
Instrumentalmathitavatā mathitavadbhyām mathitavadbhiḥ
Dativemathitavate mathitavadbhyām mathitavadbhyaḥ
Ablativemathitavataḥ mathitavadbhyām mathitavadbhyaḥ
Genitivemathitavataḥ mathitavatoḥ mathitavatām
Locativemathitavati mathitavatoḥ mathitavatsu

Adverb -mathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria