Declension table of ?mathitavat

Deva

MasculineSingularDualPlural
Nominativemathitavān mathitavantau mathitavantaḥ
Vocativemathitavan mathitavantau mathitavantaḥ
Accusativemathitavantam mathitavantau mathitavataḥ
Instrumentalmathitavatā mathitavadbhyām mathitavadbhiḥ
Dativemathitavate mathitavadbhyām mathitavadbhyaḥ
Ablativemathitavataḥ mathitavadbhyām mathitavadbhyaḥ
Genitivemathitavataḥ mathitavatoḥ mathitavatām
Locativemathitavati mathitavatoḥ mathitavatsu

Compound mathitavat -

Adverb -mathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria