Declension table of ?mathita

Deva

NeuterSingularDualPlural
Nominativemathitam mathite mathitāni
Vocativemathita mathite mathitāni
Accusativemathitam mathite mathitāni
Instrumentalmathitena mathitābhyām mathitaiḥ
Dativemathitāya mathitābhyām mathitebhyaḥ
Ablativemathitāt mathitābhyām mathitebhyaḥ
Genitivemathitasya mathitayoḥ mathitānām
Locativemathite mathitayoḥ mathiteṣu

Compound mathita -

Adverb -mathitam -mathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria