सुबन्तावली ?मथत्

Roma

पुमान्एकद्विबहु
प्रथमामथन् मथन्तौ मथन्तः
सम्बोधनम्मथन् मथन्तौ मथन्तः
द्वितीयामथन्तम् मथन्तौ मथतः
तृतीयामथता मथद्भ्याम् मथद्भिः
चतुर्थीमथते मथद्भ्याम् मथद्भ्यः
पञ्चमीमथतः मथद्भ्याम् मथद्भ्यः
षष्ठीमथतः मथतोः मथताम्
सप्तमीमथति मथतोः मथत्सु

समास मथत्

अव्यय ॰मथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria