सुबन्तावली ?मतयोगीश

Roma

पुमान्एकद्विबहु
प्रथमामतयोगीशः मतयोगीशौ मतयोगीशाः
सम्बोधनम्मतयोगीश मतयोगीशौ मतयोगीशाः
द्वितीयामतयोगीशम् मतयोगीशौ मतयोगीशान्
तृतीयामतयोगीशेन मतयोगीशाभ्याम् मतयोगीशैः मतयोगीशेभिः
चतुर्थीमतयोगीशाय मतयोगीशाभ्याम् मतयोगीशेभ्यः
पञ्चमीमतयोगीशात् मतयोगीशाभ्याम् मतयोगीशेभ्यः
षष्ठीमतयोगीशस्य मतयोगीशयोः मतयोगीशानाम्
सप्तमीमतयोगीशे मतयोगीशयोः मतयोगीशेषु

समास मतयोगीश

अव्यय ॰मतयोगीशम् ॰मतयोगीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria