Declension table of matavat

Deva

NeuterSingularDualPlural
Nominativematavat matavantī matavatī matavanti
Vocativematavat matavantī matavatī matavanti
Accusativematavat matavantī matavatī matavanti
Instrumentalmatavatā matavadbhyām matavadbhiḥ
Dativematavate matavadbhyām matavadbhyaḥ
Ablativematavataḥ matavadbhyām matavadbhyaḥ
Genitivematavataḥ matavatoḥ matavatām
Locativematavati matavatoḥ matavatsu

Adverb -matavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria