Declension table of matavat

Deva

MasculineSingularDualPlural
Nominativematavān matavantau matavantaḥ
Vocativematavan matavantau matavantaḥ
Accusativematavantam matavantau matavataḥ
Instrumentalmatavatā matavadbhyām matavadbhiḥ
Dativematavate matavadbhyām matavadbhyaḥ
Ablativematavataḥ matavadbhyām matavadbhyaḥ
Genitivematavataḥ matavatoḥ matavatām
Locativematavati matavatoḥ matavatsu

Compound matavat -

Adverb -matavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria