Declension table of mataṅgaparameśvara

Deva

MasculineSingularDualPlural
Nominativemataṅgaparameśvaraḥ mataṅgaparameśvarau mataṅgaparameśvarāḥ
Vocativemataṅgaparameśvara mataṅgaparameśvarau mataṅgaparameśvarāḥ
Accusativemataṅgaparameśvaram mataṅgaparameśvarau mataṅgaparameśvarān
Instrumentalmataṅgaparameśvareṇa mataṅgaparameśvarābhyām mataṅgaparameśvaraiḥ mataṅgaparameśvarebhiḥ
Dativemataṅgaparameśvarāya mataṅgaparameśvarābhyām mataṅgaparameśvarebhyaḥ
Ablativemataṅgaparameśvarāt mataṅgaparameśvarābhyām mataṅgaparameśvarebhyaḥ
Genitivemataṅgaparameśvarasya mataṅgaparameśvarayoḥ mataṅgaparameśvarāṇām
Locativemataṅgaparameśvare mataṅgaparameśvarayoḥ mataṅgaparameśvareṣu

Compound mataṅgaparameśvara -

Adverb -mataṅgaparameśvaram -mataṅgaparameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria