Declension table of matabheda

Deva

MasculineSingularDualPlural
Nominativematabhedaḥ matabhedau matabhedāḥ
Vocativematabheda matabhedau matabhedāḥ
Accusativematabhedam matabhedau matabhedān
Instrumentalmatabhedena matabhedābhyām matabhedaiḥ matabhedebhiḥ
Dativematabhedāya matabhedābhyām matabhedebhyaḥ
Ablativematabhedāt matabhedābhyām matabhedebhyaḥ
Genitivematabhedasya matabhedayoḥ matabhedānām
Locativematabhede matabhedayoḥ matabhedeṣu

Compound matabheda -

Adverb -matabhedam -matabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria