सुबन्तावली ?मता

Roma

स्त्रीएकद्विबहु
प्रथमामता मते मताः
सम्बोधनम्मते मते मताः
द्वितीयामताम् मते मताः
तृतीयामतया मताभ्याम् मताभिः
चतुर्थीमतायै मताभ्याम् मताभ्यः
पञ्चमीमतायाः मताभ्याम् मताभ्यः
षष्ठीमतायाः मतयोः मतानाम्
सप्तमीमतायाम् मतयोः मतासु

अव्यय ॰मतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria