Declension table of ?mataṅgavṛtti

Deva

FeminineSingularDualPlural
Nominativemataṅgavṛttiḥ mataṅgavṛttī mataṅgavṛttayaḥ
Vocativemataṅgavṛtte mataṅgavṛttī mataṅgavṛttayaḥ
Accusativemataṅgavṛttim mataṅgavṛttī mataṅgavṛttīḥ
Instrumentalmataṅgavṛttyā mataṅgavṛttibhyām mataṅgavṛttibhiḥ
Dativemataṅgavṛttyai mataṅgavṛttaye mataṅgavṛttibhyām mataṅgavṛttibhyaḥ
Ablativemataṅgavṛttyāḥ mataṅgavṛtteḥ mataṅgavṛttibhyām mataṅgavṛttibhyaḥ
Genitivemataṅgavṛttyāḥ mataṅgavṛtteḥ mataṅgavṛttyoḥ mataṅgavṛttīnām
Locativemataṅgavṛttyām mataṅgavṛttau mataṅgavṛttyoḥ mataṅgavṛttiṣu

Compound mataṅgavṛtti -

Adverb -mataṅgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria