Declension table of ?mataṅgasarasa

Deva

MasculineSingularDualPlural
Nominativemataṅgasarasaḥ mataṅgasarasau mataṅgasarasāḥ
Vocativemataṅgasarasa mataṅgasarasau mataṅgasarasāḥ
Accusativemataṅgasarasam mataṅgasarasau mataṅgasarasān
Instrumentalmataṅgasarasena mataṅgasarasābhyām mataṅgasarasaiḥ mataṅgasarasebhiḥ
Dativemataṅgasarasāya mataṅgasarasābhyām mataṅgasarasebhyaḥ
Ablativemataṅgasarasāt mataṅgasarasābhyām mataṅgasarasebhyaḥ
Genitivemataṅgasarasasya mataṅgasarasayoḥ mataṅgasarasānām
Locativemataṅgasarase mataṅgasarasayoḥ mataṅgasaraseṣu

Compound mataṅgasarasa -

Adverb -mataṅgasarasam -mataṅgasarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria