सुबन्तावली ?मतङ्गपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमामतङ्गपुरम् मतङ्गपुरे मतङ्गपुराणि
सम्बोधनम्मतङ्गपुर मतङ्गपुरे मतङ्गपुराणि
द्वितीयामतङ्गपुरम् मतङ्गपुरे मतङ्गपुराणि
तृतीयामतङ्गपुरेण मतङ्गपुराभ्याम् मतङ्गपुरैः
चतुर्थीमतङ्गपुराय मतङ्गपुराभ्याम् मतङ्गपुरेभ्यः
पञ्चमीमतङ्गपुरात् मतङ्गपुराभ्याम् मतङ्गपुरेभ्यः
षष्ठीमतङ्गपुरस्य मतङ्गपुरयोः मतङ्गपुराणाम्
सप्तमीमतङ्गपुरे मतङ्गपुरयोः मतङ्गपुरेषु

समास मतङ्गपुर

अव्यय ॰मतङ्गपुरम् ॰मतङ्गपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria