Declension table of mastuluṅga

Deva

MasculineSingularDualPlural
Nominativemastuluṅgaḥ mastuluṅgau mastuluṅgāḥ
Vocativemastuluṅga mastuluṅgau mastuluṅgāḥ
Accusativemastuluṅgam mastuluṅgau mastuluṅgān
Instrumentalmastuluṅgena mastuluṅgābhyām mastuluṅgaiḥ mastuluṅgebhiḥ
Dativemastuluṅgāya mastuluṅgābhyām mastuluṅgebhyaḥ
Ablativemastuluṅgāt mastuluṅgābhyām mastuluṅgebhyaḥ
Genitivemastuluṅgasya mastuluṅgayoḥ mastuluṅgānām
Locativemastuluṅge mastuluṅgayoḥ mastuluṅgeṣu

Compound mastuluṅga -

Adverb -mastuluṅgam -mastuluṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria