Declension table of mastiṣka

Deva

NeuterSingularDualPlural
Nominativemastiṣkam mastiṣke mastiṣkāṇi
Vocativemastiṣka mastiṣke mastiṣkāṇi
Accusativemastiṣkam mastiṣke mastiṣkāṇi
Instrumentalmastiṣkeṇa mastiṣkābhyām mastiṣkaiḥ
Dativemastiṣkāya mastiṣkābhyām mastiṣkebhyaḥ
Ablativemastiṣkāt mastiṣkābhyām mastiṣkebhyaḥ
Genitivemastiṣkasya mastiṣkayoḥ mastiṣkāṇām
Locativemastiṣke mastiṣkayoḥ mastiṣkeṣu

Compound mastiṣka -

Adverb -mastiṣkam -mastiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria