Declension table of mastiṣka

Deva

MasculineSingularDualPlural
Nominativemastiṣkaḥ mastiṣkau mastiṣkāḥ
Vocativemastiṣka mastiṣkau mastiṣkāḥ
Accusativemastiṣkam mastiṣkau mastiṣkān
Instrumentalmastiṣkeṇa mastiṣkābhyām mastiṣkaiḥ mastiṣkebhiḥ
Dativemastiṣkāya mastiṣkābhyām mastiṣkebhyaḥ
Ablativemastiṣkāt mastiṣkābhyām mastiṣkebhyaḥ
Genitivemastiṣkasya mastiṣkayoḥ mastiṣkāṇām
Locativemastiṣke mastiṣkayoḥ mastiṣkeṣu

Compound mastiṣka -

Adverb -mastiṣkam -mastiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria