Declension table of mastakābhiṣeka

Deva

MasculineSingularDualPlural
Nominativemastakābhiṣekaḥ mastakābhiṣekau mastakābhiṣekāḥ
Vocativemastakābhiṣeka mastakābhiṣekau mastakābhiṣekāḥ
Accusativemastakābhiṣekam mastakābhiṣekau mastakābhiṣekān
Instrumentalmastakābhiṣekeṇa mastakābhiṣekābhyām mastakābhiṣekaiḥ mastakābhiṣekebhiḥ
Dativemastakābhiṣekāya mastakābhiṣekābhyām mastakābhiṣekebhyaḥ
Ablativemastakābhiṣekāt mastakābhiṣekābhyām mastakābhiṣekebhyaḥ
Genitivemastakābhiṣekasya mastakābhiṣekayoḥ mastakābhiṣekāṇām
Locativemastakābhiṣeke mastakābhiṣekayoḥ mastakābhiṣekeṣu

Compound mastakābhiṣeka -

Adverb -mastakābhiṣekam -mastakābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria