Declension table of mastakāñjali

Deva

MasculineSingularDualPlural
Nominativemastakāñjaliḥ mastakāñjalī mastakāñjalayaḥ
Vocativemastakāñjale mastakāñjalī mastakāñjalayaḥ
Accusativemastakāñjalim mastakāñjalī mastakāñjalīn
Instrumentalmastakāñjalinā mastakāñjalibhyām mastakāñjalibhiḥ
Dativemastakāñjalaye mastakāñjalibhyām mastakāñjalibhyaḥ
Ablativemastakāñjaleḥ mastakāñjalibhyām mastakāñjalibhyaḥ
Genitivemastakāñjaleḥ mastakāñjalyoḥ mastakāñjalīnām
Locativemastakāñjalau mastakāñjalyoḥ mastakāñjaliṣu

Compound mastakāñjali -

Adverb -mastakāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria