Declension table of mastaka

Deva

NeuterSingularDualPlural
Nominativemastakam mastake mastakāni
Vocativemastaka mastake mastakāni
Accusativemastakam mastake mastakāni
Instrumentalmastakena mastakābhyām mastakaiḥ
Dativemastakāya mastakābhyām mastakebhyaḥ
Ablativemastakāt mastakābhyām mastakebhyaḥ
Genitivemastakasya mastakayoḥ mastakānām
Locativemastake mastakayoḥ mastakeṣu

Compound mastaka -

Adverb -mastakam -mastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria