सुबन्तावली ?मसन

Roma

नपुंसकम्एकद्विबहु
प्रथमामसनम् मसने मसनानि
सम्बोधनम्मसन मसने मसनानि
द्वितीयामसनम् मसने मसनानि
तृतीयामसनेन मसनाभ्याम् मसनैः
चतुर्थीमसनाय मसनाभ्याम् मसनेभ्यः
पञ्चमीमसनात् मसनाभ्याम् मसनेभ्यः
षष्ठीमसनस्य मसनयोः मसनानाम्
सप्तमीमसने मसनयोः मसनेषु

समास मसन

अव्यय ॰मसनम् ॰मसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria