Declension table of ?marśitavatī

Deva

FeminineSingularDualPlural
Nominativemarśitavatī marśitavatyau marśitavatyaḥ
Vocativemarśitavati marśitavatyau marśitavatyaḥ
Accusativemarśitavatīm marśitavatyau marśitavatīḥ
Instrumentalmarśitavatyā marśitavatībhyām marśitavatībhiḥ
Dativemarśitavatyai marśitavatībhyām marśitavatībhyaḥ
Ablativemarśitavatyāḥ marśitavatībhyām marśitavatībhyaḥ
Genitivemarśitavatyāḥ marśitavatyoḥ marśitavatīnām
Locativemarśitavatyām marśitavatyoḥ marśitavatīṣu

Compound marśitavati - marśitavatī -

Adverb -marśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria