Declension table of ?marśitavat

Deva

NeuterSingularDualPlural
Nominativemarśitavat marśitavantī marśitavatī marśitavanti
Vocativemarśitavat marśitavantī marśitavatī marśitavanti
Accusativemarśitavat marśitavantī marśitavatī marśitavanti
Instrumentalmarśitavatā marśitavadbhyām marśitavadbhiḥ
Dativemarśitavate marśitavadbhyām marśitavadbhyaḥ
Ablativemarśitavataḥ marśitavadbhyām marśitavadbhyaḥ
Genitivemarśitavataḥ marśitavatoḥ marśitavatām
Locativemarśitavati marśitavatoḥ marśitavatsu

Adverb -marśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria