Declension table of ?marśitavat

Deva

MasculineSingularDualPlural
Nominativemarśitavān marśitavantau marśitavantaḥ
Vocativemarśitavan marśitavantau marśitavantaḥ
Accusativemarśitavantam marśitavantau marśitavataḥ
Instrumentalmarśitavatā marśitavadbhyām marśitavadbhiḥ
Dativemarśitavate marśitavadbhyām marśitavadbhyaḥ
Ablativemarśitavataḥ marśitavadbhyām marśitavadbhyaḥ
Genitivemarśitavataḥ marśitavatoḥ marśitavatām
Locativemarśitavati marśitavatoḥ marśitavatsu

Compound marśitavat -

Adverb -marśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria