Declension table of ?marśita

Deva

NeuterSingularDualPlural
Nominativemarśitam marśite marśitāni
Vocativemarśita marśite marśitāni
Accusativemarśitam marśite marśitāni
Instrumentalmarśitena marśitābhyām marśitaiḥ
Dativemarśitāya marśitābhyām marśitebhyaḥ
Ablativemarśitāt marśitābhyām marśitebhyaḥ
Genitivemarśitasya marśitayoḥ marśitānām
Locativemarśite marśitayoḥ marśiteṣu

Compound marśita -

Adverb -marśitam -marśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria