Declension table of ?marśayitavya

Deva

MasculineSingularDualPlural
Nominativemarśayitavyaḥ marśayitavyau marśayitavyāḥ
Vocativemarśayitavya marśayitavyau marśayitavyāḥ
Accusativemarśayitavyam marśayitavyau marśayitavyān
Instrumentalmarśayitavyena marśayitavyābhyām marśayitavyaiḥ marśayitavyebhiḥ
Dativemarśayitavyāya marśayitavyābhyām marśayitavyebhyaḥ
Ablativemarśayitavyāt marśayitavyābhyām marśayitavyebhyaḥ
Genitivemarśayitavyasya marśayitavyayoḥ marśayitavyānām
Locativemarśayitavye marśayitavyayoḥ marśayitavyeṣu

Compound marśayitavya -

Adverb -marśayitavyam -marśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria