Declension table of ?marśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarśayiṣyamāṇā marśayiṣyamāṇe marśayiṣyamāṇāḥ
Vocativemarśayiṣyamāṇe marśayiṣyamāṇe marśayiṣyamāṇāḥ
Accusativemarśayiṣyamāṇām marśayiṣyamāṇe marśayiṣyamāṇāḥ
Instrumentalmarśayiṣyamāṇayā marśayiṣyamāṇābhyām marśayiṣyamāṇābhiḥ
Dativemarśayiṣyamāṇāyai marśayiṣyamāṇābhyām marśayiṣyamāṇābhyaḥ
Ablativemarśayiṣyamāṇāyāḥ marśayiṣyamāṇābhyām marśayiṣyamāṇābhyaḥ
Genitivemarśayiṣyamāṇāyāḥ marśayiṣyamāṇayoḥ marśayiṣyamāṇānām
Locativemarśayiṣyamāṇāyām marśayiṣyamāṇayoḥ marśayiṣyamāṇāsu

Adverb -marśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria