Declension table of ?marśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemarśayiṣyamāṇam marśayiṣyamāṇe marśayiṣyamāṇāni
Vocativemarśayiṣyamāṇa marśayiṣyamāṇe marśayiṣyamāṇāni
Accusativemarśayiṣyamāṇam marśayiṣyamāṇe marśayiṣyamāṇāni
Instrumentalmarśayiṣyamāṇena marśayiṣyamāṇābhyām marśayiṣyamāṇaiḥ
Dativemarśayiṣyamāṇāya marśayiṣyamāṇābhyām marśayiṣyamāṇebhyaḥ
Ablativemarśayiṣyamāṇāt marśayiṣyamāṇābhyām marśayiṣyamāṇebhyaḥ
Genitivemarśayiṣyamāṇasya marśayiṣyamāṇayoḥ marśayiṣyamāṇānām
Locativemarśayiṣyamāṇe marśayiṣyamāṇayoḥ marśayiṣyamāṇeṣu

Compound marśayiṣyamāṇa -

Adverb -marśayiṣyamāṇam -marśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria