सुबन्तावली ?मर्शयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्शयिष्यमाणः मर्शयिष्यमाणौ मर्शयिष्यमाणाः
सम्बोधनम्मर्शयिष्यमाण मर्शयिष्यमाणौ मर्शयिष्यमाणाः
द्वितीयामर्शयिष्यमाणम् मर्शयिष्यमाणौ मर्शयिष्यमाणान्
तृतीयामर्शयिष्यमाणेन मर्शयिष्यमाणाभ्याम् मर्शयिष्यमाणैः मर्शयिष्यमाणेभिः
चतुर्थीमर्शयिष्यमाणाय मर्शयिष्यमाणाभ्याम् मर्शयिष्यमाणेभ्यः
पञ्चमीमर्शयिष्यमाणात् मर्शयिष्यमाणाभ्याम् मर्शयिष्यमाणेभ्यः
षष्ठीमर्शयिष्यमाणस्य मर्शयिष्यमाणयोः मर्शयिष्यमाणानाम्
सप्तमीमर्शयिष्यमाणे मर्शयिष्यमाणयोः मर्शयिष्यमाणेषु

समास मर्शयिष्यमाण

अव्यय ॰मर्शयिष्यमाणम् ॰मर्शयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria