Declension table of maryādāpuruṣa

Deva

MasculineSingularDualPlural
Nominativemaryādāpuruṣaḥ maryādāpuruṣau maryādāpuruṣāḥ
Vocativemaryādāpuruṣa maryādāpuruṣau maryādāpuruṣāḥ
Accusativemaryādāpuruṣam maryādāpuruṣau maryādāpuruṣān
Instrumentalmaryādāpuruṣeṇa maryādāpuruṣābhyām maryādāpuruṣaiḥ maryādāpuruṣebhiḥ
Dativemaryādāpuruṣāya maryādāpuruṣābhyām maryādāpuruṣebhyaḥ
Ablativemaryādāpuruṣāt maryādāpuruṣābhyām maryādāpuruṣebhyaḥ
Genitivemaryādāpuruṣasya maryādāpuruṣayoḥ maryādāpuruṣāṇām
Locativemaryādāpuruṣe maryādāpuruṣayoḥ maryādāpuruṣeṣu

Compound maryādāpuruṣa -

Adverb -maryādāpuruṣam -maryādāpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria