Declension table of marya

Deva

MasculineSingularDualPlural
Nominativemaryaḥ maryau maryāḥ
Vocativemarya maryau maryāḥ
Accusativemaryam maryau maryān
Instrumentalmaryeṇa maryābhyām maryaiḥ maryebhiḥ
Dativemaryāya maryābhyām maryebhyaḥ
Ablativemaryāt maryābhyām maryebhyaḥ
Genitivemaryasya maryayoḥ maryāṇām
Locativemarye maryayoḥ maryeṣu

Compound marya -

Adverb -maryam -maryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria