Declension table of ?marvitavya

Deva

NeuterSingularDualPlural
Nominativemarvitavyam marvitavye marvitavyāni
Vocativemarvitavya marvitavye marvitavyāni
Accusativemarvitavyam marvitavye marvitavyāni
Instrumentalmarvitavyena marvitavyābhyām marvitavyaiḥ
Dativemarvitavyāya marvitavyābhyām marvitavyebhyaḥ
Ablativemarvitavyāt marvitavyābhyām marvitavyebhyaḥ
Genitivemarvitavyasya marvitavyayoḥ marvitavyānām
Locativemarvitavye marvitavyayoḥ marvitavyeṣu

Compound marvitavya -

Adverb -marvitavyam -marvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria