Declension table of ?marvitavatī

Deva

FeminineSingularDualPlural
Nominativemarvitavatī marvitavatyau marvitavatyaḥ
Vocativemarvitavati marvitavatyau marvitavatyaḥ
Accusativemarvitavatīm marvitavatyau marvitavatīḥ
Instrumentalmarvitavatyā marvitavatībhyām marvitavatībhiḥ
Dativemarvitavatyai marvitavatībhyām marvitavatībhyaḥ
Ablativemarvitavatyāḥ marvitavatībhyām marvitavatībhyaḥ
Genitivemarvitavatyāḥ marvitavatyoḥ marvitavatīnām
Locativemarvitavatyām marvitavatyoḥ marvitavatīṣu

Compound marvitavati - marvitavatī -

Adverb -marvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria