Declension table of ?marvitavat

Deva

NeuterSingularDualPlural
Nominativemarvitavat marvitavantī marvitavatī marvitavanti
Vocativemarvitavat marvitavantī marvitavatī marvitavanti
Accusativemarvitavat marvitavantī marvitavatī marvitavanti
Instrumentalmarvitavatā marvitavadbhyām marvitavadbhiḥ
Dativemarvitavate marvitavadbhyām marvitavadbhyaḥ
Ablativemarvitavataḥ marvitavadbhyām marvitavadbhyaḥ
Genitivemarvitavataḥ marvitavatoḥ marvitavatām
Locativemarvitavati marvitavatoḥ marvitavatsu

Adverb -marvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria