Declension table of ?marvitavat

Deva

MasculineSingularDualPlural
Nominativemarvitavān marvitavantau marvitavantaḥ
Vocativemarvitavan marvitavantau marvitavantaḥ
Accusativemarvitavantam marvitavantau marvitavataḥ
Instrumentalmarvitavatā marvitavadbhyām marvitavadbhiḥ
Dativemarvitavate marvitavadbhyām marvitavadbhyaḥ
Ablativemarvitavataḥ marvitavadbhyām marvitavadbhyaḥ
Genitivemarvitavataḥ marvitavatoḥ marvitavatām
Locativemarvitavati marvitavatoḥ marvitavatsu

Compound marvitavat -

Adverb -marvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria