Declension table of ?marviṣyat

Deva

MasculineSingularDualPlural
Nominativemarviṣyan marviṣyantau marviṣyantaḥ
Vocativemarviṣyan marviṣyantau marviṣyantaḥ
Accusativemarviṣyantam marviṣyantau marviṣyataḥ
Instrumentalmarviṣyatā marviṣyadbhyām marviṣyadbhiḥ
Dativemarviṣyate marviṣyadbhyām marviṣyadbhyaḥ
Ablativemarviṣyataḥ marviṣyadbhyām marviṣyadbhyaḥ
Genitivemarviṣyataḥ marviṣyatoḥ marviṣyatām
Locativemarviṣyati marviṣyatoḥ marviṣyatsu

Compound marviṣyat -

Adverb -marviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria