Declension table of ?marviṣyantī

Deva

FeminineSingularDualPlural
Nominativemarviṣyantī marviṣyantyau marviṣyantyaḥ
Vocativemarviṣyanti marviṣyantyau marviṣyantyaḥ
Accusativemarviṣyantīm marviṣyantyau marviṣyantīḥ
Instrumentalmarviṣyantyā marviṣyantībhyām marviṣyantībhiḥ
Dativemarviṣyantyai marviṣyantībhyām marviṣyantībhyaḥ
Ablativemarviṣyantyāḥ marviṣyantībhyām marviṣyantībhyaḥ
Genitivemarviṣyantyāḥ marviṣyantyoḥ marviṣyantīnām
Locativemarviṣyantyām marviṣyantyoḥ marviṣyantīṣu

Compound marviṣyanti - marviṣyantī -

Adverb -marviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria