Declension table of ?marvantī

Deva

FeminineSingularDualPlural
Nominativemarvantī marvantyau marvantyaḥ
Vocativemarvanti marvantyau marvantyaḥ
Accusativemarvantīm marvantyau marvantīḥ
Instrumentalmarvantyā marvantībhyām marvantībhiḥ
Dativemarvantyai marvantībhyām marvantībhyaḥ
Ablativemarvantyāḥ marvantībhyām marvantībhyaḥ
Genitivemarvantyāḥ marvantyoḥ marvantīnām
Locativemarvantyām marvantyoḥ marvantīṣu

Compound marvanti - marvantī -

Adverb -marvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria