Declension table of ?marvaṇīya

Deva

NeuterSingularDualPlural
Nominativemarvaṇīyam marvaṇīye marvaṇīyāni
Vocativemarvaṇīya marvaṇīye marvaṇīyāni
Accusativemarvaṇīyam marvaṇīye marvaṇīyāni
Instrumentalmarvaṇīyena marvaṇīyābhyām marvaṇīyaiḥ
Dativemarvaṇīyāya marvaṇīyābhyām marvaṇīyebhyaḥ
Ablativemarvaṇīyāt marvaṇīyābhyām marvaṇīyebhyaḥ
Genitivemarvaṇīyasya marvaṇīyayoḥ marvaṇīyānām
Locativemarvaṇīye marvaṇīyayoḥ marvaṇīyeṣu

Compound marvaṇīya -

Adverb -marvaṇīyam -marvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria