Declension table of ?maruva

Deva

MasculineSingularDualPlural
Nominativemaruvaḥ maruvau maruvāḥ
Vocativemaruva maruvau maruvāḥ
Accusativemaruvam maruvau maruvān
Instrumentalmaruveṇa maruvābhyām maruvaiḥ maruvebhiḥ
Dativemaruvāya maruvābhyām maruvebhyaḥ
Ablativemaruvāt maruvābhyām maruvebhyaḥ
Genitivemaruvasya maruvayoḥ maruvāṇām
Locativemaruve maruvayoḥ maruveṣu

Compound maruva -

Adverb -maruvam -maruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria